martes, 22 de diciembre de 2009

Prajnaparamita Hridaya Sutra


arya-avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano
vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma

iha sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata
sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam;
evam eva vedana-samjna-samskara-vijnanam.

iha sariputra sarva-dharmah sunyata-laksala, anutpanna aniruddha, amala
avimala, anuna aparipurnah.

tasmac Sariputra sunyatayam na rupam na vedana na samjna na samskarah
na vijnanam. na caksuh-srotra-ghrana-jihva-kaya-manamsi. na
rupa-sabda-gandha-rasa-sprastavya-dharmah. na caksur-dhatur yavan na
manovijnana-dhatuh. na-avidya na-avidya-ksayo yavan na jaramaranam na
jara-marana-ksayo. na duhkha-samudaya-nirodha-marga. na jnanam, na
praptir na-apraptih.

tasmac Sariputra apraptitvad bodhisattvasya prajnaparamitam asritya
vibaraty acittavaranah. cittavarana-nastitvad atrasto
viparyasa-ati-kranto nistha-nirvana-praptah.

tryadhva-vyavasthitah sarva-buddhah prajnaparamitam asritya-anut-taram
samyaksambodhim abhisambuddhah.

tasmaj jnatavyam: prajnaparamita maha-mantro mahavidya-mantro
'nuttara-mantro samasama-mantrah, sarva-duhkha-prasamanah, satyam
amithyatvat. prajnaparamitayam ukto mantrah. tadyatha:

gate gate paragate parasamgate bodhi svah

No hay comentarios: